A 401-3 Adbhutasāgara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 401/3
Title: Adbhutasāgara
Dimensions: 32.1 x 7.7 cm x 195 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/353
Remarks:
Reel No. A 401-3 Inventory No. 283
Title Adbhutasāgara
Author King-Ullālasena
Subject Jyotiṣa
Language Sanskrit
Acknowledgement
Manuscript Details
Script Newari
Material paper
State incomplete
Size 32.5 x 7.8 cm
Folios 195
Lines per Folio 7
Foliation figures in the middle right hand margin of the verso and marginal title: śrīrāmaḥ is in the middle left margin of verso,
King Ullālasena
Place of Deposit NAK
Accession No. 3/353
Manuscript Features
Excerpts
Beginning
oṃ namo bhagavate vāsudevāya ||
āvṛttānāgatāṭītasūkṣmaśākṣāt pradarśanam |
paraṃ jyotir ivānantaṃ jyotiṣaṃ tad upāsmahe ||
nṛpa(‥) susnapana pāṃśu nakhāśumañjarīkaiḥ ||
…yadā jāviyamāsatenduvaṃśyāḥ || (!)
bhajā(!) tejas teṣāṃ nijamaha samāne vaca sudhā,(!)
dvidhā bhātvaṃ bhāvan navaśakalabhāvaṃ gatavatī ||
yaśolepānāṃ tad vilasita mahānaiva hataya
dvi dipe (!) brahmāṇḍas thavir apiṭharīkarpparapuṭaḥ || (fol.1v1–3)
«Sub: colophon:»
iti śrīmahārājādhirāja, niḥśaṅkaraśrīmad ullālasenadevaviracite śrīadbhutasāgare, pariveśodbhutāvarttaḥ || || ❁ || || (fol.142r7-142v1)
iti śrīmahārājādhirāja, niḥśaṅkaraśrī(3)mad ullālasenadevaviracite śrīadbhutasāgare,
bhūkampādbhutāvarttaḥ || (fol.192r2–3)
End
śuklādbhutaṃ vijāniyāt, tad vāre taṃ prapūjayet |
dadhimadhvājjyasahitā, yenācarad iti sphutam(!) ||
udambarasya samidho, juhuyād ghṛtam eva ca |
vastraṃ suvarṇaṃ dhenuñ ca, dadyād viprāya dakṣiṇāṃ || ||
phalapākasamayo, mayūracitre ||
māsatrayasya ca madhye janakṣaya iti || ||
varāhasaṃhitāyām ||
śoṣaś cā śomyāṇāṃ,(!) śrotonyatvaṃ ca varṣād bālodrasya vāg vyataraṇam ||
tribhi–(fol.194v5–7)
Microfilm Details
Reel No. A 401/3
Date of Filming 19-07-1972
Exposures 199
Used Copy Kathmandu
Type of Film positive
Remarks twice filmed foll. 13,158,
Catalogued by JU\MS
Date 07-09-2003
Bibliography