A 401-3 Adbhutasāgara

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 401/3
Title: Adbhutasāgara
Dimensions: 32.1 x 7.7 cm x 195 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 3/353
Remarks:


Reel No. A 401-3 Inventory No. 283

Title Adbhutasāgara

Author King-Ullālasena

Subject Jyotiṣa

Language Sanskrit

Acknowledgement

Manuscript Details

Script Newari

Material paper

State incomplete

Size 32.5 x 7.8 cm

Folios 195

Lines per Folio 7

Foliation figures in the middle right hand margin of the verso and marginal title: śrīrāmaḥ is in the middle left margin of verso,

King Ullālasena

Place of Deposit NAK

Accession No. 3/353

Manuscript Features

Excerpts

Beginning

oṃ namo bhagavate vāsudevāya ||

āvṛttānāgatāṭītasūkṣmaśākṣāt pradarśanam |

paraṃ jyotir ivānantaṃ jyotiṣaṃ tad upāsmahe ||

nṛpa(‥) susnapana pāṃśu nakhāśumañjarīkaiḥ ||

…yadā jāviyamāsatenduvaṃśyāḥ || (!)

bhajā(!) tejas teṣāṃ nijamaha samāne vaca sudhā,(!)

dvidhā bhātvaṃ bhāvan navaśakalabhāvaṃ gatavatī ||

yaśolepānāṃ tad vilasita mahānaiva hataya

dvi dipe (!) brahmāṇḍas thavir apiṭharīkarpparapuṭaḥ || (fol.1v1–3)

«Sub: colophon:»

iti śrīmahārājādhirāja, niḥśaṅkaraśrīmad ullālasenadevaviracite śrīadbhutasāgare, pariveśodbhutāvarttaḥ || || ❁ || || (fol.142r7-142v1)

iti śrīmahārājādhirāja, niḥśaṅkaraśrī(3)mad ullālasenadevaviracite śrīadbhutasāgare,

bhūkampādbhutāvarttaḥ || (fol.192r2–3)

End

śuklādbhutaṃ vijāniyāt, tad vāre taṃ prapūjayet |

dadhimadhvājjyasahitā, yenācarad iti sphutam(!) ||

udambarasya samidho, juhuyād ghṛtam eva ca |

vastraṃ suvarṇaṃ dhenuñ ca, dadyād viprāya dakṣiṇāṃ || ||

phalapākasamayo, mayūracitre ||

māsatrayasya ca madhye janakṣaya iti || ||

varāhasaṃhitāyām ||

śoṣaś cā śomyāṇāṃ,(!) śrotonyatvaṃ ca varṣād bālodrasya vāg vyataraṇam ||

tribhi–(fol.194v5–7)

Microfilm Details

Reel No. A 401/3

Date of Filming 19-07-1972

Exposures 199

Used Copy Kathmandu

Type of Film positive

Remarks twice filmed foll. 13,158,

Catalogued by JU\MS

Date 07-09-2003

Bibliography